गौरवं प्राप्यते दानात्, न तु वित्तस्य संचयात्|
स्थितीरुच्चै: पयोदानां, पयोधीनामध: स्थिति:||
gauravam praapyte daanaat, n tu vittasya samchyaat|
sthiteeruchchai pyodaanaam, pyodheenaamadhaha sthitihi||
gauravam praapyte daanaat, n tu vittasya samchyaat|
sthiteeruchchai pyodaanaam, pyodheenaamadhaha sthitihi||
संपत्तीचे दान केल्यामुळे गौरव केला जातो तिचा साठा
केल्यामुळे नाही, त्यामुळेच कदाचित ढगांना वर उंचावर जागा मिळाली आहे व समुद्राला
खाली.
Prosperity is honored by the donation of wealth, not by
storing it. So perhaps the clouds have a higher place upwards and the sea is at
the ground level.
No comments:
Post a Comment