शुभं वाप्यशुभं वा स्यात्, द्वेष्यं
वा यदि वा प्रियम्|
अपृष्टोsपि वदेत्सत्यं, यस्य
नेच्छेत् पराजयम्||
shubham vaaptyashubham vaa syaat, dveshyam vaa yadi vaa priyam|
aprushtopi vdetstyam, yasya nechet praajayam||
shubham vaaptyashubham vaa syaat, dveshyam vaa yadi vaa priyam|
aprushtopi vdetstyam, yasya nechet praajayam||
जर एखाद्याचा पराभव अपमान होऊ नये अशी आपली इच्छा असेल, तर त्याने
विचारले असो व नसो; आपण सांगत असलेली गोष्ट त्याचे बरे-वाईट जे
होत असेल त्यानुसार त्याला आवडो वा नावडो खरी असेल तर सांगून टाकावी.
If you want to save someone from a defeat or
Humiliation; then whether he asks for it or not you should tell that person,
the truth without thinking whether he likes it or not.
No comments:
Post a Comment