नृपस्य न भवेत् कोप: नापवादो जनस्य
च|
अलिखत् च तथा चित्रं कौशलेन प्रमाणत:
||
Nrupasya na bhavet kopaha naapvado janasya ch|
Alikjat ch tathaa chitram kaushalen prmaanataha ||
राजालाही राग येणार नाही व प्रजेलाही कुठलाही अपवाद नसेल
अशाप्रकारचे चित्र कुशलतेने काढले.
The skillful painter painted a picture which will not anger the king nor will it cause awkwardness in the society at large.
No comments:
Post a Comment